वांछित मन्त्र चुनें

धा॒ता धा॑तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् । इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा॑न्तु॒ यज॑मानं न्य॒र्थात् ॥

अंग्रेज़ी लिप्यंतरण

dhātā dhātṝṇām bhuvanasya yas patir devaṁ trātāram abhimātiṣāham | imaṁ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṁ nyarthāt ||

पद पाठ

धा॒ता । धा॒तॄ॒णाम् । भुव॑नस्य । यः । पतिः॑ । दे॒वम् । त्रा॒तार॑म् । अ॒भि॒मा॒ति॒ऽस॒हम् । इ॒मम् । य॒ज्ञम् । अ॒श्विना॑ । उ॒भा । बृह॒स्पतिः॑ । दे॒वाः । पा॒न्तु॒ । यज॑मानम् । नि॒ऽअ॒र्थात् ॥ १०.१२८.७

ऋग्वेद » मण्डल:10» सूक्त:128» मन्त्र:7 | अष्टक:8» अध्याय:7» वर्ग:16» मन्त्र:2 | मण्डल:10» अनुवाक:10» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो (धातॄणाम्) पृथिवी सूर्यादि धारकों का भी (धाता) धारक-धारण करनेवाला है (भुवनस्य पतिः) जगत् का स्वामी है (त्रातारं देवम्) उस त्राण करनेवाले देव (अभिमातिषाहम्) अभिमानियों पर अधिकार करनेवाले परमात्मा की स्तुति करता हूँ (उभा-अश्विना) दोनों दिन रात या अध्यापक और उपदेशक (बृहस्पतिः) सूर्य या विद्यासूर्य-आचार्य (देवाः) ये सब देव (यज्ञं यजमानम्) यज्ञ और यजमान की (न्यर्थात्) पाप से (पान्तु) रक्षा करें ॥७॥
भावार्थभाषाः - परमात्मा पृथिवी सूर्य आदि धारक पिण्डों का भी धारण करनेवाला है, वह दुःखों से त्राण करनेवाला और दुःखद अभिमानियों को दबानेवाला है, उसके रचे दिन, रात, सूर्य और अन्य देव या अध्यापक, उपदेशक या आचार्य ये भी रक्षा करनेवाले हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः धातॄणां धाता) यः पृथिवी-सूर्यादीनां धारकाणामपि धारकः (भुवनस्य पतिः) जगतः-स्वामी (देवं त्रातारम्-अभिमातिषाहम्) तं देवं रक्षकं तथाऽभिमानिनोऽभिभवितारं परमात्मानं स्तौमि-इति शेषः (उभा-अश्विना बृहस्पतिः-देवाः-यज्ञं यजमानं न्यर्थात्-पान्तु) उभावश्विनौ परमात्मना रचितावहोरात्रौ सूर्यश्च यद्वा-अध्यापकोपदेशकौ, विद्या सूर्यः-इत्येते देवाः पापात् यज्ञं यजमानं च रक्षन्तु ॥७॥